Declension table of ?dīnadakṣā

Deva

FeminineSingularDualPlural
Nominativedīnadakṣā dīnadakṣe dīnadakṣāḥ
Vocativedīnadakṣe dīnadakṣe dīnadakṣāḥ
Accusativedīnadakṣām dīnadakṣe dīnadakṣāḥ
Instrumentaldīnadakṣayā dīnadakṣābhyām dīnadakṣābhiḥ
Dativedīnadakṣāyai dīnadakṣābhyām dīnadakṣābhyaḥ
Ablativedīnadakṣāyāḥ dīnadakṣābhyām dīnadakṣābhyaḥ
Genitivedīnadakṣāyāḥ dīnadakṣayoḥ dīnadakṣāṇām
Locativedīnadakṣāyām dīnadakṣayoḥ dīnadakṣāsu

Adverb -dīnadakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria