Declension table of ?dīnadakṣa

Deva

MasculineSingularDualPlural
Nominativedīnadakṣaḥ dīnadakṣau dīnadakṣāḥ
Vocativedīnadakṣa dīnadakṣau dīnadakṣāḥ
Accusativedīnadakṣam dīnadakṣau dīnadakṣān
Instrumentaldīnadakṣeṇa dīnadakṣābhyām dīnadakṣaiḥ dīnadakṣebhiḥ
Dativedīnadakṣāya dīnadakṣābhyām dīnadakṣebhyaḥ
Ablativedīnadakṣāt dīnadakṣābhyām dīnadakṣebhyaḥ
Genitivedīnadakṣasya dīnadakṣayoḥ dīnadakṣāṇām
Locativedīnadakṣe dīnadakṣayoḥ dīnadakṣeṣu

Compound dīnadakṣa -

Adverb -dīnadakṣam -dīnadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria