Declension table of ?dīnacintāmaṇi

Deva

FeminineSingularDualPlural
Nominativedīnacintāmaṇiḥ dīnacintāmaṇī dīnacintāmaṇayaḥ
Vocativedīnacintāmaṇe dīnacintāmaṇī dīnacintāmaṇayaḥ
Accusativedīnacintāmaṇim dīnacintāmaṇī dīnacintāmaṇīḥ
Instrumentaldīnacintāmaṇyā dīnacintāmaṇibhyām dīnacintāmaṇibhiḥ
Dativedīnacintāmaṇyai dīnacintāmaṇaye dīnacintāmaṇibhyām dīnacintāmaṇibhyaḥ
Ablativedīnacintāmaṇyāḥ dīnacintāmaṇeḥ dīnacintāmaṇibhyām dīnacintāmaṇibhyaḥ
Genitivedīnacintāmaṇyāḥ dīnacintāmaṇeḥ dīnacintāmaṇyoḥ dīnacintāmaṇīnām
Locativedīnacintāmaṇyām dīnacintāmaṇau dīnacintāmaṇyoḥ dīnacintāmaṇiṣu

Compound dīnacintāmaṇi -

Adverb -dīnacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria