Declension table of ?dīkṣitīya

Deva

NeuterSingularDualPlural
Nominativedīkṣitīyam dīkṣitīye dīkṣitīyāni
Vocativedīkṣitīya dīkṣitīye dīkṣitīyāni
Accusativedīkṣitīyam dīkṣitīye dīkṣitīyāni
Instrumentaldīkṣitīyena dīkṣitīyābhyām dīkṣitīyaiḥ
Dativedīkṣitīyāya dīkṣitīyābhyām dīkṣitīyebhyaḥ
Ablativedīkṣitīyāt dīkṣitīyābhyām dīkṣitīyebhyaḥ
Genitivedīkṣitīyasya dīkṣitīyayoḥ dīkṣitīyānām
Locativedīkṣitīye dīkṣitīyayoḥ dīkṣitīyeṣu

Compound dīkṣitīya -

Adverb -dīkṣitīyam -dīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria