Declension table of ?dīkṣitavrata

Deva

NeuterSingularDualPlural
Nominativedīkṣitavratam dīkṣitavrate dīkṣitavratāni
Vocativedīkṣitavrata dīkṣitavrate dīkṣitavratāni
Accusativedīkṣitavratam dīkṣitavrate dīkṣitavratāni
Instrumentaldīkṣitavratena dīkṣitavratābhyām dīkṣitavrataiḥ
Dativedīkṣitavratāya dīkṣitavratābhyām dīkṣitavratebhyaḥ
Ablativedīkṣitavratāt dīkṣitavratābhyām dīkṣitavratebhyaḥ
Genitivedīkṣitavratasya dīkṣitavratayoḥ dīkṣitavratānām
Locativedīkṣitavrate dīkṣitavratayoḥ dīkṣitavrateṣu

Compound dīkṣitavrata -

Adverb -dīkṣitavratam -dīkṣitavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria