Declension table of ?dīkṣitavasana

Deva

NeuterSingularDualPlural
Nominativedīkṣitavasanam dīkṣitavasane dīkṣitavasanāni
Vocativedīkṣitavasana dīkṣitavasane dīkṣitavasanāni
Accusativedīkṣitavasanam dīkṣitavasane dīkṣitavasanāni
Instrumentaldīkṣitavasanena dīkṣitavasanābhyām dīkṣitavasanaiḥ
Dativedīkṣitavasanāya dīkṣitavasanābhyām dīkṣitavasanebhyaḥ
Ablativedīkṣitavasanāt dīkṣitavasanābhyām dīkṣitavasanebhyaḥ
Genitivedīkṣitavasanasya dīkṣitavasanayoḥ dīkṣitavasanānām
Locativedīkṣitavasane dīkṣitavasanayoḥ dīkṣitavasaneṣu

Compound dīkṣitavasana -

Adverb -dīkṣitavasanam -dīkṣitavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria