Declension table of ?dīkṣitatva

Deva

NeuterSingularDualPlural
Nominativedīkṣitatvam dīkṣitatve dīkṣitatvāni
Vocativedīkṣitatva dīkṣitatve dīkṣitatvāni
Accusativedīkṣitatvam dīkṣitatve dīkṣitatvāni
Instrumentaldīkṣitatvena dīkṣitatvābhyām dīkṣitatvaiḥ
Dativedīkṣitatvāya dīkṣitatvābhyām dīkṣitatvebhyaḥ
Ablativedīkṣitatvāt dīkṣitatvābhyām dīkṣitatvebhyaḥ
Genitivedīkṣitatvasya dīkṣitatvayoḥ dīkṣitatvānām
Locativedīkṣitatve dīkṣitatvayoḥ dīkṣitatveṣu

Compound dīkṣitatva -

Adverb -dīkṣitatvam -dīkṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria