Declension table of ?dīkṣitasāmarāja

Deva

MasculineSingularDualPlural
Nominativedīkṣitasāmarājaḥ dīkṣitasāmarājau dīkṣitasāmarājāḥ
Vocativedīkṣitasāmarāja dīkṣitasāmarājau dīkṣitasāmarājāḥ
Accusativedīkṣitasāmarājam dīkṣitasāmarājau dīkṣitasāmarājān
Instrumentaldīkṣitasāmarājena dīkṣitasāmarājābhyām dīkṣitasāmarājaiḥ dīkṣitasāmarājebhiḥ
Dativedīkṣitasāmarājāya dīkṣitasāmarājābhyām dīkṣitasāmarājebhyaḥ
Ablativedīkṣitasāmarājāt dīkṣitasāmarājābhyām dīkṣitasāmarājebhyaḥ
Genitivedīkṣitasāmarājasya dīkṣitasāmarājayoḥ dīkṣitasāmarājānām
Locativedīkṣitasāmarāje dīkṣitasāmarājayoḥ dīkṣitasāmarājeṣu

Compound dīkṣitasāmarāja -

Adverb -dīkṣitasāmarājam -dīkṣitasāmarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria