Declension table of ?dīkṣitāyanī

Deva

FeminineSingularDualPlural
Nominativedīkṣitāyanī dīkṣitāyanyau dīkṣitāyanyaḥ
Vocativedīkṣitāyani dīkṣitāyanyau dīkṣitāyanyaḥ
Accusativedīkṣitāyanīm dīkṣitāyanyau dīkṣitāyanīḥ
Instrumentaldīkṣitāyanyā dīkṣitāyanībhyām dīkṣitāyanībhiḥ
Dativedīkṣitāyanyai dīkṣitāyanībhyām dīkṣitāyanībhyaḥ
Ablativedīkṣitāyanyāḥ dīkṣitāyanībhyām dīkṣitāyanībhyaḥ
Genitivedīkṣitāyanyāḥ dīkṣitāyanyoḥ dīkṣitāyanīnām
Locativedīkṣitāyanyām dīkṣitāyanyoḥ dīkṣitāyanīṣu

Compound dīkṣitāyani - dīkṣitāyanī -

Adverb -dīkṣitāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria