Declension table of ?dīkṣin

Deva

NeuterSingularDualPlural
Nominativedīkṣi dīkṣiṇī dīkṣīṇi
Vocativedīkṣin dīkṣi dīkṣiṇī dīkṣīṇi
Accusativedīkṣi dīkṣiṇī dīkṣīṇi
Instrumentaldīkṣiṇā dīkṣibhyām dīkṣibhiḥ
Dativedīkṣiṇe dīkṣibhyām dīkṣibhyaḥ
Ablativedīkṣiṇaḥ dīkṣibhyām dīkṣibhyaḥ
Genitivedīkṣiṇaḥ dīkṣiṇoḥ dīkṣiṇām
Locativedīkṣiṇi dīkṣiṇoḥ dīkṣiṣu

Compound dīkṣi -

Adverb -dīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria