Declension table of ?dīkṣin

Deva

MasculineSingularDualPlural
Nominativedīkṣī dīkṣiṇau dīkṣiṇaḥ
Vocativedīkṣin dīkṣiṇau dīkṣiṇaḥ
Accusativedīkṣiṇam dīkṣiṇau dīkṣiṇaḥ
Instrumentaldīkṣiṇā dīkṣibhyām dīkṣibhiḥ
Dativedīkṣiṇe dīkṣibhyām dīkṣibhyaḥ
Ablativedīkṣiṇaḥ dīkṣibhyām dīkṣibhyaḥ
Genitivedīkṣiṇaḥ dīkṣiṇoḥ dīkṣiṇām
Locativedīkṣiṇi dīkṣiṇoḥ dīkṣiṣu

Compound dīkṣi -

Adverb -dīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria