Declension table of ?dīkṣayitṛ

Deva

MasculineSingularDualPlural
Nominativedīkṣayitā dīkṣayitārau dīkṣayitāraḥ
Vocativedīkṣayitaḥ dīkṣayitārau dīkṣayitāraḥ
Accusativedīkṣayitāram dīkṣayitārau dīkṣayitṝn
Instrumentaldīkṣayitrā dīkṣayitṛbhyām dīkṣayitṛbhiḥ
Dativedīkṣayitre dīkṣayitṛbhyām dīkṣayitṛbhyaḥ
Ablativedīkṣayituḥ dīkṣayitṛbhyām dīkṣayitṛbhyaḥ
Genitivedīkṣayituḥ dīkṣayitroḥ dīkṣayitṝṇām
Locativedīkṣayitari dīkṣayitroḥ dīkṣayitṛṣu

Compound dīkṣayitṛ -

Adverb -dīkṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria