Declension table of ?dīkṣaka

Deva

MasculineSingularDualPlural
Nominativedīkṣakaḥ dīkṣakau dīkṣakāḥ
Vocativedīkṣaka dīkṣakau dīkṣakāḥ
Accusativedīkṣakam dīkṣakau dīkṣakān
Instrumentaldīkṣakeṇa dīkṣakābhyām dīkṣakaiḥ dīkṣakebhiḥ
Dativedīkṣakāya dīkṣakābhyām dīkṣakebhyaḥ
Ablativedīkṣakāt dīkṣakābhyām dīkṣakebhyaḥ
Genitivedīkṣakasya dīkṣakayoḥ dīkṣakāṇām
Locativedīkṣake dīkṣakayoḥ dīkṣakeṣu

Compound dīkṣaka -

Adverb -dīkṣakam -dīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria