Declension table of ?dīkṣāviveka

Deva

MasculineSingularDualPlural
Nominativedīkṣāvivekaḥ dīkṣāvivekau dīkṣāvivekāḥ
Vocativedīkṣāviveka dīkṣāvivekau dīkṣāvivekāḥ
Accusativedīkṣāvivekam dīkṣāvivekau dīkṣāvivekān
Instrumentaldīkṣāvivekeṇa dīkṣāvivekābhyām dīkṣāvivekaiḥ dīkṣāvivekebhiḥ
Dativedīkṣāvivekāya dīkṣāvivekābhyām dīkṣāvivekebhyaḥ
Ablativedīkṣāvivekāt dīkṣāvivekābhyām dīkṣāvivekebhyaḥ
Genitivedīkṣāvivekasya dīkṣāvivekayoḥ dīkṣāvivekāṇām
Locativedīkṣāviveke dīkṣāvivekayoḥ dīkṣāvivekeṣu

Compound dīkṣāviveka -

Adverb -dīkṣāvivekam -dīkṣāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria