Declension table of ?dīkṣāvidhi

Deva

MasculineSingularDualPlural
Nominativedīkṣāvidhiḥ dīkṣāvidhī dīkṣāvidhayaḥ
Vocativedīkṣāvidhe dīkṣāvidhī dīkṣāvidhayaḥ
Accusativedīkṣāvidhim dīkṣāvidhī dīkṣāvidhīn
Instrumentaldīkṣāvidhinā dīkṣāvidhibhyām dīkṣāvidhibhiḥ
Dativedīkṣāvidhaye dīkṣāvidhibhyām dīkṣāvidhibhyaḥ
Ablativedīkṣāvidheḥ dīkṣāvidhibhyām dīkṣāvidhibhyaḥ
Genitivedīkṣāvidheḥ dīkṣāvidhyoḥ dīkṣāvidhīnām
Locativedīkṣāvidhau dīkṣāvidhyoḥ dīkṣāvidhiṣu

Compound dīkṣāvidhi -

Adverb -dīkṣāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria