Declension table of ?dīkṣāsūkta

Deva

NeuterSingularDualPlural
Nominativedīkṣāsūktam dīkṣāsūkte dīkṣāsūktāni
Vocativedīkṣāsūkta dīkṣāsūkte dīkṣāsūktāni
Accusativedīkṣāsūktam dīkṣāsūkte dīkṣāsūktāni
Instrumentaldīkṣāsūktena dīkṣāsūktābhyām dīkṣāsūktaiḥ
Dativedīkṣāsūktāya dīkṣāsūktābhyām dīkṣāsūktebhyaḥ
Ablativedīkṣāsūktāt dīkṣāsūktābhyām dīkṣāsūktebhyaḥ
Genitivedīkṣāsūktasya dīkṣāsūktayoḥ dīkṣāsūktānām
Locativedīkṣāsūkte dīkṣāsūktayoḥ dīkṣāsūkteṣu

Compound dīkṣāsūkta -

Adverb -dīkṣāsūktam -dīkṣāsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria