Declension table of ?dīkṣāsetu

Deva

MasculineSingularDualPlural
Nominativedīkṣāsetuḥ dīkṣāsetū dīkṣāsetavaḥ
Vocativedīkṣāseto dīkṣāsetū dīkṣāsetavaḥ
Accusativedīkṣāsetum dīkṣāsetū dīkṣāsetūn
Instrumentaldīkṣāsetunā dīkṣāsetubhyām dīkṣāsetubhiḥ
Dativedīkṣāsetave dīkṣāsetubhyām dīkṣāsetubhyaḥ
Ablativedīkṣāsetoḥ dīkṣāsetubhyām dīkṣāsetubhyaḥ
Genitivedīkṣāsetoḥ dīkṣāsetvoḥ dīkṣāsetūnām
Locativedīkṣāsetau dīkṣāsetvoḥ dīkṣāsetuṣu

Compound dīkṣāsetu -

Adverb -dīkṣāsetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria