Declension table of ?dīkṣāsaṃskāra

Deva

MasculineSingularDualPlural
Nominativedīkṣāsaṃskāraḥ dīkṣāsaṃskārau dīkṣāsaṃskārāḥ
Vocativedīkṣāsaṃskāra dīkṣāsaṃskārau dīkṣāsaṃskārāḥ
Accusativedīkṣāsaṃskāram dīkṣāsaṃskārau dīkṣāsaṃskārān
Instrumentaldīkṣāsaṃskāreṇa dīkṣāsaṃskārābhyām dīkṣāsaṃskāraiḥ dīkṣāsaṃskārebhiḥ
Dativedīkṣāsaṃskārāya dīkṣāsaṃskārābhyām dīkṣāsaṃskārebhyaḥ
Ablativedīkṣāsaṃskārāt dīkṣāsaṃskārābhyām dīkṣāsaṃskārebhyaḥ
Genitivedīkṣāsaṃskārasya dīkṣāsaṃskārayoḥ dīkṣāsaṃskārāṇām
Locativedīkṣāsaṃskāre dīkṣāsaṃskārayoḥ dīkṣāsaṃskāreṣu

Compound dīkṣāsaṃskāra -

Adverb -dīkṣāsaṃskāram -dīkṣāsaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria