Declension table of ?dīkṣāratna

Deva

NeuterSingularDualPlural
Nominativedīkṣāratnam dīkṣāratne dīkṣāratnāni
Vocativedīkṣāratna dīkṣāratne dīkṣāratnāni
Accusativedīkṣāratnam dīkṣāratne dīkṣāratnāni
Instrumentaldīkṣāratnena dīkṣāratnābhyām dīkṣāratnaiḥ
Dativedīkṣāratnāya dīkṣāratnābhyām dīkṣāratnebhyaḥ
Ablativedīkṣāratnāt dīkṣāratnābhyām dīkṣāratnebhyaḥ
Genitivedīkṣāratnasya dīkṣāratnayoḥ dīkṣāratnānām
Locativedīkṣāratne dīkṣāratnayoḥ dīkṣāratneṣu

Compound dīkṣāratna -

Adverb -dīkṣāratnam -dīkṣāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria