Declension table of ?dīkṣāphala

Deva

NeuterSingularDualPlural
Nominativedīkṣāphalam dīkṣāphale dīkṣāphalāni
Vocativedīkṣāphala dīkṣāphale dīkṣāphalāni
Accusativedīkṣāphalam dīkṣāphale dīkṣāphalāni
Instrumentaldīkṣāphalena dīkṣāphalābhyām dīkṣāphalaiḥ
Dativedīkṣāphalāya dīkṣāphalābhyām dīkṣāphalebhyaḥ
Ablativedīkṣāphalāt dīkṣāphalābhyām dīkṣāphalebhyaḥ
Genitivedīkṣāphalasya dīkṣāphalayoḥ dīkṣāphalānām
Locativedīkṣāphale dīkṣāphalayoḥ dīkṣāphaleṣu

Compound dīkṣāphala -

Adverb -dīkṣāphalam -dīkṣāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria