Declension table of ?dīkṣāpāla

Deva

MasculineSingularDualPlural
Nominativedīkṣāpālaḥ dīkṣāpālau dīkṣāpālāḥ
Vocativedīkṣāpāla dīkṣāpālau dīkṣāpālāḥ
Accusativedīkṣāpālam dīkṣāpālau dīkṣāpālān
Instrumentaldīkṣāpālena dīkṣāpālābhyām dīkṣāpālaiḥ dīkṣāpālebhiḥ
Dativedīkṣāpālāya dīkṣāpālābhyām dīkṣāpālebhyaḥ
Ablativedīkṣāpālāt dīkṣāpālābhyām dīkṣāpālebhyaḥ
Genitivedīkṣāpālasya dīkṣāpālayoḥ dīkṣāpālānām
Locativedīkṣāpāle dīkṣāpālayoḥ dīkṣāpāleṣu

Compound dīkṣāpāla -

Adverb -dīkṣāpālam -dīkṣāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria