Declension table of ?dīkṣāmayī

Deva

FeminineSingularDualPlural
Nominativedīkṣāmayī dīkṣāmayyau dīkṣāmayyaḥ
Vocativedīkṣāmayi dīkṣāmayyau dīkṣāmayyaḥ
Accusativedīkṣāmayīm dīkṣāmayyau dīkṣāmayīḥ
Instrumentaldīkṣāmayyā dīkṣāmayībhyām dīkṣāmayībhiḥ
Dativedīkṣāmayyai dīkṣāmayībhyām dīkṣāmayībhyaḥ
Ablativedīkṣāmayyāḥ dīkṣāmayībhyām dīkṣāmayībhyaḥ
Genitivedīkṣāmayyāḥ dīkṣāmayyoḥ dīkṣāmayīṇām
Locativedīkṣāmayyām dīkṣāmayyoḥ dīkṣāmayīṣu

Compound dīkṣāmayi - dīkṣāmayī -

Adverb -dīkṣāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria