Declension table of ?dīkṣāmaya

Deva

NeuterSingularDualPlural
Nominativedīkṣāmayam dīkṣāmaye dīkṣāmayāṇi
Vocativedīkṣāmaya dīkṣāmaye dīkṣāmayāṇi
Accusativedīkṣāmayam dīkṣāmaye dīkṣāmayāṇi
Instrumentaldīkṣāmayeṇa dīkṣāmayābhyām dīkṣāmayaiḥ
Dativedīkṣāmayāya dīkṣāmayābhyām dīkṣāmayebhyaḥ
Ablativedīkṣāmayāt dīkṣāmayābhyām dīkṣāmayebhyaḥ
Genitivedīkṣāmayasya dīkṣāmayayoḥ dīkṣāmayāṇām
Locativedīkṣāmaye dīkṣāmayayoḥ dīkṣāmayeṣu

Compound dīkṣāmaya -

Adverb -dīkṣāmayam -dīkṣāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria