Declension table of dīkṣāmahotsavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣāmahotsavaḥ | dīkṣāmahotsavau | dīkṣāmahotsavāḥ |
Vocative | dīkṣāmahotsava | dīkṣāmahotsavau | dīkṣāmahotsavāḥ |
Accusative | dīkṣāmahotsavam | dīkṣāmahotsavau | dīkṣāmahotsavān |
Instrumental | dīkṣāmahotsavena | dīkṣāmahotsavābhyām | dīkṣāmahotsavaiḥ |
Dative | dīkṣāmahotsavāya | dīkṣāmahotsavābhyām | dīkṣāmahotsavebhyaḥ |
Ablative | dīkṣāmahotsavāt | dīkṣāmahotsavābhyām | dīkṣāmahotsavebhyaḥ |
Genitive | dīkṣāmahotsavasya | dīkṣāmahotsavayoḥ | dīkṣāmahotsavānām |
Locative | dīkṣāmahotsave | dīkṣāmahotsavayoḥ | dīkṣāmahotsaveṣu |