Declension table of ?dīkṣākaraṇa

Deva

NeuterSingularDualPlural
Nominativedīkṣākaraṇam dīkṣākaraṇe dīkṣākaraṇāni
Vocativedīkṣākaraṇa dīkṣākaraṇe dīkṣākaraṇāni
Accusativedīkṣākaraṇam dīkṣākaraṇe dīkṣākaraṇāni
Instrumentaldīkṣākaraṇena dīkṣākaraṇābhyām dīkṣākaraṇaiḥ
Dativedīkṣākaraṇāya dīkṣākaraṇābhyām dīkṣākaraṇebhyaḥ
Ablativedīkṣākaraṇāt dīkṣākaraṇābhyām dīkṣākaraṇebhyaḥ
Genitivedīkṣākaraṇasya dīkṣākaraṇayoḥ dīkṣākaraṇānām
Locativedīkṣākaraṇe dīkṣākaraṇayoḥ dīkṣākaraṇeṣu

Compound dīkṣākaraṇa -

Adverb -dīkṣākaraṇam -dīkṣākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria