Declension table of ?dīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedīkṣaṇīyā dīkṣaṇīye dīkṣaṇīyāḥ
Vocativedīkṣaṇīye dīkṣaṇīye dīkṣaṇīyāḥ
Accusativedīkṣaṇīyām dīkṣaṇīye dīkṣaṇīyāḥ
Instrumentaldīkṣaṇīyayā dīkṣaṇīyābhyām dīkṣaṇīyābhiḥ
Dativedīkṣaṇīyāyai dīkṣaṇīyābhyām dīkṣaṇīyābhyaḥ
Ablativedīkṣaṇīyāyāḥ dīkṣaṇīyābhyām dīkṣaṇīyābhyaḥ
Genitivedīkṣaṇīyāyāḥ dīkṣaṇīyayoḥ dīkṣaṇīyānām
Locativedīkṣaṇīyāyām dīkṣaṇīyayoḥ dīkṣaṇīyāsu

Adverb -dīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria