Declension table of ?dīdivi

Deva

MasculineSingularDualPlural
Nominativedīdiviḥ dīdivī dīdivayaḥ
Vocativedīdive dīdivī dīdivayaḥ
Accusativedīdivim dīdivī dīdivīn
Instrumentaldīdivinā dīdivibhyām dīdivibhiḥ
Dativedīdivaye dīdivibhyām dīdivibhyaḥ
Ablativedīdiveḥ dīdivibhyām dīdivibhyaḥ
Genitivedīdiveḥ dīdivyoḥ dīdivīnām
Locativedīdivau dīdivyoḥ dīdiviṣu

Compound dīdivi -

Adverb -dīdivi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria