Declension table of ?dīdhitimatā

Deva

FeminineSingularDualPlural
Nominativedīdhitimatā dīdhitimate dīdhitimatāḥ
Vocativedīdhitimate dīdhitimate dīdhitimatāḥ
Accusativedīdhitimatām dīdhitimate dīdhitimatāḥ
Instrumentaldīdhitimatayā dīdhitimatābhyām dīdhitimatābhiḥ
Dativedīdhitimatāyai dīdhitimatābhyām dīdhitimatābhyaḥ
Ablativedīdhitimatāyāḥ dīdhitimatābhyām dīdhitimatābhyaḥ
Genitivedīdhitimatāyāḥ dīdhitimatayoḥ dīdhitimatānām
Locativedīdhitimatāyām dīdhitimatayoḥ dīdhitimatāsu

Adverb -dīdhitimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria