Declension table of ?dīdhitimat

Deva

MasculineSingularDualPlural
Nominativedīdhitimān dīdhitimantau dīdhitimantaḥ
Vocativedīdhitiman dīdhitimantau dīdhitimantaḥ
Accusativedīdhitimantam dīdhitimantau dīdhitimataḥ
Instrumentaldīdhitimatā dīdhitimadbhyām dīdhitimadbhiḥ
Dativedīdhitimate dīdhitimadbhyām dīdhitimadbhyaḥ
Ablativedīdhitimataḥ dīdhitimadbhyām dīdhitimadbhyaḥ
Genitivedīdhitimataḥ dīdhitimatoḥ dīdhitimatām
Locativedīdhitimati dīdhitimatoḥ dīdhitimatsu

Compound dīdhitimat -

Adverb -dīdhitimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria