Declension table of ?dīdhitimāthurī

Deva

FeminineSingularDualPlural
Nominativedīdhitimāthurī dīdhitimāthuryau dīdhitimāthuryaḥ
Vocativedīdhitimāthuri dīdhitimāthuryau dīdhitimāthuryaḥ
Accusativedīdhitimāthurīm dīdhitimāthuryau dīdhitimāthurīḥ
Instrumentaldīdhitimāthuryā dīdhitimāthurībhyām dīdhitimāthurībhiḥ
Dativedīdhitimāthuryai dīdhitimāthurībhyām dīdhitimāthurībhyaḥ
Ablativedīdhitimāthuryāḥ dīdhitimāthurībhyām dīdhitimāthurībhyaḥ
Genitivedīdhitimāthuryāḥ dīdhitimāthuryoḥ dīdhitimāthurīṇām
Locativedīdhitimāthuryām dīdhitimāthuryoḥ dīdhitimāthurīṣu

Compound dīdhitimāthuri - dīdhitimāthurī -

Adverb -dīdhitimāthuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria