Declension table of dīdhiti

Deva

FeminineSingularDualPlural
Nominativedīdhitiḥ dīdhitī dīdhitayaḥ
Vocativedīdhite dīdhitī dīdhitayaḥ
Accusativedīdhitim dīdhitī dīdhitīḥ
Instrumentaldīdhityā dīdhitibhyām dīdhitibhiḥ
Dativedīdhityai dīdhitaye dīdhitibhyām dīdhitibhyaḥ
Ablativedīdhityāḥ dīdhiteḥ dīdhitibhyām dīdhitibhyaḥ
Genitivedīdhityāḥ dīdhiteḥ dīdhityoḥ dīdhitīnām
Locativedīdhityām dīdhitau dīdhityoḥ dīdhitiṣu

Compound dīdhiti -

Adverb -dīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria