Declension table of ?dīdā

Deva

FeminineSingularDualPlural
Nominativedīdā dīde dīdāḥ
Vocativedīde dīde dīdāḥ
Accusativedīdām dīde dīdāḥ
Instrumentaldīdayā dīdābhyām dīdābhiḥ
Dativedīdāyai dīdābhyām dīdābhyaḥ
Ablativedīdāyāḥ dīdābhyām dīdābhyaḥ
Genitivedīdāyāḥ dīdayoḥ dīdānām
Locativedīdāyām dīdayoḥ dīdāsu

Adverb -dīdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria