Declension table of ?dīda

Deva

MasculineSingularDualPlural
Nominativedīdaḥ dīdau dīdāḥ
Vocativedīda dīdau dīdāḥ
Accusativedīdam dīdau dīdān
Instrumentaldīdena dīdābhyām dīdaiḥ dīdebhiḥ
Dativedīdāya dīdābhyām dīdebhyaḥ
Ablativedīdāt dīdābhyām dīdebhyaḥ
Genitivedīdasya dīdayoḥ dīdānām
Locativedīde dīdayoḥ dīdeṣu

Compound dīda -

Adverb -dīdam -dīdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria