Declension table of ?digvyāpin

Deva

MasculineSingularDualPlural
Nominativedigvyāpī digvyāpinau digvyāpinaḥ
Vocativedigvyāpin digvyāpinau digvyāpinaḥ
Accusativedigvyāpinam digvyāpinau digvyāpinaḥ
Instrumentaldigvyāpinā digvyāpibhyām digvyāpibhiḥ
Dativedigvyāpine digvyāpibhyām digvyāpibhyaḥ
Ablativedigvyāpinaḥ digvyāpibhyām digvyāpibhyaḥ
Genitivedigvyāpinaḥ digvyāpinoḥ digvyāpinām
Locativedigvyāpini digvyāpinoḥ digvyāpiṣu

Compound digvyāpi -

Adverb -digvyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria