Declension table of ?digvyāghāraṇa

Deva

NeuterSingularDualPlural
Nominativedigvyāghāraṇam digvyāghāraṇe digvyāghāraṇāni
Vocativedigvyāghāraṇa digvyāghāraṇe digvyāghāraṇāni
Accusativedigvyāghāraṇam digvyāghāraṇe digvyāghāraṇāni
Instrumentaldigvyāghāraṇena digvyāghāraṇābhyām digvyāghāraṇaiḥ
Dativedigvyāghāraṇāya digvyāghāraṇābhyām digvyāghāraṇebhyaḥ
Ablativedigvyāghāraṇāt digvyāghāraṇābhyām digvyāghāraṇebhyaḥ
Genitivedigvyāghāraṇasya digvyāghāraṇayoḥ digvyāghāraṇānām
Locativedigvyāghāraṇe digvyāghāraṇayoḥ digvyāghāraṇeṣu

Compound digvyāghāraṇa -

Adverb -digvyāghāraṇam -digvyāghāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria