Declension table of ?digvidiksthā

Deva

FeminineSingularDualPlural
Nominativedigvidiksthā digvidiksthe digvidiksthāḥ
Vocativedigvidiksthe digvidiksthe digvidiksthāḥ
Accusativedigvidiksthām digvidiksthe digvidiksthāḥ
Instrumentaldigvidiksthayā digvidiksthābhyām digvidiksthābhiḥ
Dativedigvidiksthāyai digvidiksthābhyām digvidiksthābhyaḥ
Ablativedigvidiksthāyāḥ digvidiksthābhyām digvidiksthābhyaḥ
Genitivedigvidiksthāyāḥ digvidiksthayoḥ digvidiksthānām
Locativedigvidiksthāyām digvidiksthayoḥ digvidiksthāsu

Adverb -digvidikstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria