Declension table of ?digvidhāna

Deva

NeuterSingularDualPlural
Nominativedigvidhānam digvidhāne digvidhānāni
Vocativedigvidhāna digvidhāne digvidhānāni
Accusativedigvidhānam digvidhāne digvidhānāni
Instrumentaldigvidhānena digvidhānābhyām digvidhānaiḥ
Dativedigvidhānāya digvidhānābhyām digvidhānebhyaḥ
Ablativedigvidhānāt digvidhānābhyām digvidhānebhyaḥ
Genitivedigvidhānasya digvidhānayoḥ digvidhānānām
Locativedigvidhāne digvidhānayoḥ digvidhāneṣu

Compound digvidhāna -

Adverb -digvidhānam -digvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria