Declension table of ?digvibhāvitā

Deva

FeminineSingularDualPlural
Nominativedigvibhāvitā digvibhāvite digvibhāvitāḥ
Vocativedigvibhāvite digvibhāvite digvibhāvitāḥ
Accusativedigvibhāvitām digvibhāvite digvibhāvitāḥ
Instrumentaldigvibhāvitayā digvibhāvitābhyām digvibhāvitābhiḥ
Dativedigvibhāvitāyai digvibhāvitābhyām digvibhāvitābhyaḥ
Ablativedigvibhāvitāyāḥ digvibhāvitābhyām digvibhāvitābhyaḥ
Genitivedigvibhāvitāyāḥ digvibhāvitayoḥ digvibhāvitānām
Locativedigvibhāvitāyām digvibhāvitayoḥ digvibhāvitāsu

Adverb -digvibhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria