Declension table of ?digvakrasaṃsthā

Deva

FeminineSingularDualPlural
Nominativedigvakrasaṃsthā digvakrasaṃsthe digvakrasaṃsthāḥ
Vocativedigvakrasaṃsthe digvakrasaṃsthe digvakrasaṃsthāḥ
Accusativedigvakrasaṃsthām digvakrasaṃsthe digvakrasaṃsthāḥ
Instrumentaldigvakrasaṃsthayā digvakrasaṃsthābhyām digvakrasaṃsthābhiḥ
Dativedigvakrasaṃsthāyai digvakrasaṃsthābhyām digvakrasaṃsthābhyaḥ
Ablativedigvakrasaṃsthāyāḥ digvakrasaṃsthābhyām digvakrasaṃsthābhyaḥ
Genitivedigvakrasaṃsthāyāḥ digvakrasaṃsthayoḥ digvakrasaṃsthānām
Locativedigvakrasaṃsthāyām digvakrasaṃsthayoḥ digvakrasaṃsthāsu

Adverb -digvakrasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria