Declension table of ?digvakrasaṃstha

Deva

MasculineSingularDualPlural
Nominativedigvakrasaṃsthaḥ digvakrasaṃsthau digvakrasaṃsthāḥ
Vocativedigvakrasaṃstha digvakrasaṃsthau digvakrasaṃsthāḥ
Accusativedigvakrasaṃstham digvakrasaṃsthau digvakrasaṃsthān
Instrumentaldigvakrasaṃsthena digvakrasaṃsthābhyām digvakrasaṃsthaiḥ digvakrasaṃsthebhiḥ
Dativedigvakrasaṃsthāya digvakrasaṃsthābhyām digvakrasaṃsthebhyaḥ
Ablativedigvakrasaṃsthāt digvakrasaṃsthābhyām digvakrasaṃsthebhyaḥ
Genitivedigvakrasaṃsthasya digvakrasaṃsthayoḥ digvakrasaṃsthānām
Locativedigvakrasaṃsthe digvakrasaṃsthayoḥ digvakrasaṃstheṣu

Compound digvakrasaṃstha -

Adverb -digvakrasaṃstham -digvakrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria