Declension table of ?digīśa

Deva

MasculineSingularDualPlural
Nominativedigīśaḥ digīśau digīśāḥ
Vocativedigīśa digīśau digīśāḥ
Accusativedigīśam digīśau digīśān
Instrumentaldigīśena digīśābhyām digīśaiḥ digīśebhiḥ
Dativedigīśāya digīśābhyām digīśebhyaḥ
Ablativedigīśāt digīśābhyām digīśebhyaḥ
Genitivedigīśasya digīśayoḥ digīśānām
Locativedigīśe digīśayoḥ digīśeṣu

Compound digīśa -

Adverb -digīśam -digīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria