Declension table of ?digdhaviddha

Deva

MasculineSingularDualPlural
Nominativedigdhaviddhaḥ digdhaviddhau digdhaviddhāḥ
Vocativedigdhaviddha digdhaviddhau digdhaviddhāḥ
Accusativedigdhaviddham digdhaviddhau digdhaviddhān
Instrumentaldigdhaviddhena digdhaviddhābhyām digdhaviddhaiḥ digdhaviddhebhiḥ
Dativedigdhaviddhāya digdhaviddhābhyām digdhaviddhebhyaḥ
Ablativedigdhaviddhāt digdhaviddhābhyām digdhaviddhebhyaḥ
Genitivedigdhaviddhasya digdhaviddhayoḥ digdhaviddhānām
Locativedigdhaviddhe digdhaviddhayoḥ digdhaviddheṣu

Compound digdhaviddha -

Adverb -digdhaviddham -digdhaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria