Declension table of ?digdhaphala

Deva

NeuterSingularDualPlural
Nominativedigdhaphalam digdhaphale digdhaphalāni
Vocativedigdhaphala digdhaphale digdhaphalāni
Accusativedigdhaphalam digdhaphale digdhaphalāni
Instrumentaldigdhaphalena digdhaphalābhyām digdhaphalaiḥ
Dativedigdhaphalāya digdhaphalābhyām digdhaphalebhyaḥ
Ablativedigdhaphalāt digdhaphalābhyām digdhaphalebhyaḥ
Genitivedigdhaphalasya digdhaphalayoḥ digdhaphalānām
Locativedigdhaphale digdhaphalayoḥ digdhaphaleṣu

Compound digdhaphala -

Adverb -digdhaphalam -digdhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria