Declension table of ?digdhahata

Deva

NeuterSingularDualPlural
Nominativedigdhahatam digdhahate digdhahatāni
Vocativedigdhahata digdhahate digdhahatāni
Accusativedigdhahatam digdhahate digdhahatāni
Instrumentaldigdhahatena digdhahatābhyām digdhahataiḥ
Dativedigdhahatāya digdhahatābhyām digdhahatebhyaḥ
Ablativedigdhahatāt digdhahatābhyām digdhahatebhyaḥ
Genitivedigdhahatasya digdhahatayoḥ digdhahatānām
Locativedigdhahate digdhahatayoḥ digdhahateṣu

Compound digdhahata -

Adverb -digdhahatam -digdhahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria