Declension table of ?digdhahata

Deva

MasculineSingularDualPlural
Nominativedigdhahataḥ digdhahatau digdhahatāḥ
Vocativedigdhahata digdhahatau digdhahatāḥ
Accusativedigdhahatam digdhahatau digdhahatān
Instrumentaldigdhahatena digdhahatābhyām digdhahataiḥ digdhahatebhiḥ
Dativedigdhahatāya digdhahatābhyām digdhahatebhyaḥ
Ablativedigdhahatāt digdhahatābhyām digdhahatebhyaḥ
Genitivedigdhahatasya digdhahatayoḥ digdhahatānām
Locativedigdhahate digdhahatayoḥ digdhahateṣu

Compound digdhahata -

Adverb -digdhahatam -digdhahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria