Declension table of ?digdarśana

Deva

NeuterSingularDualPlural
Nominativedigdarśanam digdarśane digdarśanāni
Vocativedigdarśana digdarśane digdarśanāni
Accusativedigdarśanam digdarśane digdarśanāni
Instrumentaldigdarśanena digdarśanābhyām digdarśanaiḥ
Dativedigdarśanāya digdarśanābhyām digdarśanebhyaḥ
Ablativedigdarśanāt digdarśanābhyām digdarśanebhyaḥ
Genitivedigdarśanasya digdarśanayoḥ digdarśanānām
Locativedigdarśane digdarśanayoḥ digdarśaneṣu

Compound digdarśana -

Adverb -digdarśanam -digdarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria