Declension table of ?digdaivata

Deva

NeuterSingularDualPlural
Nominativedigdaivatam digdaivate digdaivatāni
Vocativedigdaivata digdaivate digdaivatāni
Accusativedigdaivatam digdaivate digdaivatāni
Instrumentaldigdaivatena digdaivatābhyām digdaivataiḥ
Dativedigdaivatāya digdaivatābhyām digdaivatebhyaḥ
Ablativedigdaivatāt digdaivatābhyām digdaivatebhyaḥ
Genitivedigdaivatasya digdaivatayoḥ digdaivatānām
Locativedigdaivate digdaivatayoḥ digdaivateṣu

Compound digdaivata -

Adverb -digdaivatam -digdaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria