Declension table of digdāha

Deva

MasculineSingularDualPlural
Nominativedigdāhaḥ digdāhau digdāhāḥ
Vocativedigdāha digdāhau digdāhāḥ
Accusativedigdāham digdāhau digdāhān
Instrumentaldigdāhena digdāhābhyām digdāhaiḥ
Dativedigdāhāya digdāhābhyām digdāhebhyaḥ
Ablativedigdāhāt digdāhābhyām digdāhebhyaḥ
Genitivedigdāhasya digdāhayoḥ digdāhānām
Locativedigdāhe digdāhayoḥ digdāheṣu

Compound digdāha -

Adverb -digdāham -digdāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria