Declension table of ?digantā

Deva

FeminineSingularDualPlural
Nominativedigantā digante digantāḥ
Vocativedigante digante digantāḥ
Accusativedigantām digante digantāḥ
Instrumentaldigantayā digantābhyām digantābhiḥ
Dativedigantāyai digantābhyām digantābhyaḥ
Ablativedigantāyāḥ digantābhyām digantābhyaḥ
Genitivedigantāyāḥ digantayoḥ digantānām
Locativedigantāyām digantayoḥ digantāsu

Adverb -digantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria