Declension table of ?digaṅganā

Deva

FeminineSingularDualPlural
Nominativedigaṅganā digaṅgane digaṅganāḥ
Vocativedigaṅgane digaṅgane digaṅganāḥ
Accusativedigaṅganām digaṅgane digaṅganāḥ
Instrumentaldigaṅganayā digaṅganābhyām digaṅganābhiḥ
Dativedigaṅganāyai digaṅganābhyām digaṅganābhyaḥ
Ablativedigaṅganāyāḥ digaṅganābhyām digaṅganābhyaḥ
Genitivedigaṅganāyāḥ digaṅganayoḥ digaṅganānām
Locativedigaṅganāyām digaṅganayoḥ digaṅganāsu

Adverb -digaṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria